Welcome to Samskrut Yatra Blog

My Journey in Samskrut - Samskrut Yatra and introduction to this dimensions of life.

Guyagita - गुहगीता

17 minute read

अथ प्रथमोऽध्यायः मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर । गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ १.१॥ सूत उवाच- कुतुकी गुहगीतायाः श्रवणे ...

Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली

32 minute read

हनुमान्: – विशाल और टेढी ठुड्डी वाले । 2. श्रीप्रद: – शोभा प्रदन करने वाले । 3. वायुपुत्र: – वायु के पुत्र 4. रुद्र: – जो रुद्र के अवतार हैं (हनुमान जी एक...

Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र

55 minute read

माता पार्वती के यह प्रश्न पूछने पर की ” ईश्वर कौन है” और “क्या है ?” भगवन शंकर उन्हें सीधे उत्तर न देके निम्नलिखित विधियां बताते है, जोकि ११२ है। किसी न किसी...

Song of Sanyasi - सन्यासी का गीत (संस्कृतं)

5 minute read

Song of Sanyasi by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे अभवत् यस्य संसारमलं न स्पर्शं शक्नोति गिरिं कंदरां एवं सघनवनस्य वंजरभूमीम् यस...

चाणक्य जीवनस्य (लघुकथा:)

1 minute read

चाणक्य इति आसीत् सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत् एकः चोरः आसीत् सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति सः चाणक्यस्य धनं चौर्यार्थं तस्य गृहे गतवान् रात्र...

संस्कृत प्रश्नोत्तर भाग-1

1 minute read

यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति भवान् किमर्थं संस्कृतं पठति अहं ज्ञ...

कर्मकर्याः दण्डं (लघुकथा:)

less than 1 minute read

एकः महाराज: आसीत् । एका कर्मकरी आसीत्। सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति। सा प्रतिदिने पुष्पै सुगन्धै कृते प्रकोष्ठं स्वच्छं करोति। राजा प्रतिदिन...

मदनमोहन मालवीय: (लघुकथा:)

less than 1 minute read

मदनमोहन मालवीय: (लघुकथा:) अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति। तस्य नामः मदनमोहनमालवीयःअस्ति। तस्य जीवने एक रोचक घटना घटिता। सः बनारस हिन्दु विश्वव...

गमानुगतः लोकव्यवहारः (लघुकथा:)

1 minute read

एकः ग्रामं अस्ति। ग्रामे एकः भिक्षु वसति। सः प्रतिदिनं भिक्षाटनं करोति। किं वदति। भवती भिक्षां देही। ग्रामं महिलायाः प्रतिदिनं वस्त्रं भोजनं पणकं दद्मः। एषः ...

Work of Rajiv Dixit

8 minute read

This list highlights the major contributions of Rajiv Dixit Ji, a renowned orator and scholar with deep knowledge of Hindu life, culture, values, Ayurveda, ...

सनातन संस्कृति एवं षडयंत्र

less than 1 minute read

जरा इन पर विचार करें यदि मातृनवमी थी, तो मदर्स डे क्यों लाया गया ? यदि कौमुदी महोत्सव था, तो वेलेंटाइन डे क्यों लाया गया ? यदि गुरुपूर्णिमा थी, तो टीचर्स डे ...

Gayatri Sahasranama - श्री गायत्री सहस्रनामस्तोत्रं

7 minute read

Gayatri Sahasranama श्री गायत्री सहस्रनामस्तोत्रं देवी भागवतांतर्गत नारद उवाच – भगवन्-सर्वधर्मज्ञ, सर्व शास्त्र विशारद । श्रुति-स्मृति-पुराणानां, रहस्यं त्वन...

लघुकथा: सेतुः निर्माणं

1 minute read

कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन हस्तिनः तुण्डायां माला स्थ...

Sundarkand Dhyanam - सुन्दरकांड ध्यान श्लोकं

32 minute read

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम्‌। रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणा...