Understanding the Meaning of Atma in the Bhagavad Gita
!
Understanding the Meaning of Atma in the Bhagavad GitaPermalink
In the Bhagavad Gita, the terms related to “soul” or “self” such as आत्मा (ātmā), मात्मनः (mātmanaḥ), मात्मा (mātmā), यात्मा (yātmā), and similar variations derived from the Sanskrit root ātman are used in various sense and meaning depends upon the context. Thinking Atma means always soul or Jiva is incorrect. The word ātman fundamentally refers to the “self,” but its meaning shifts based on the philosophical and practical context within the text. Krishna, as the divine teacher, employs ātman to convey multiple layers of understanding—ranging from the physical body to the eternal, imperishable essence—reflecting the text’s deep metaphysical framework.
In summary, this word is used in following senses.
- Physical Body: The self as identified with the material form, which changes but slowly.
- Manas (Mind): The psychological and intellectual self, it changes extremely fast and with little attention we are aware of this change.
- Ego (Iness): Body-Mind-Intellect complex all together, it changes slowly and we even don’t know it has changed.
- Individual Soul (Jiva): The eternal yet embodied entity that transmigrates from one physical body to another, at the time of death.
- Eternal Essence: The imperishable, unchanging core of existence.
- Supreme Soul (Paramatman): The divine self, identical to Himself.
In various slokas, the word “Atma” appears in different forms. To save time and avoid duplicating efforts, I am not providing commentary here. Various Acharyas in our tradition have written extensive commentaries on the Bhagavad Gita. Therefore, based on your tradition, mental capacity, and swabhava (nature), you can refer to those. One popular resource is the IIT Kanpur website, which hosts multiple translations.
Usage of word Atma in various sensesPermalink
- रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥2-64॥
- यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥3-13॥
- एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥3-43॥
- अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥4-6॥
- यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥4-35॥
- अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥4-40॥
- ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥5-16॥
- बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥5-21॥
- उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥6-5॥
- बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6-6॥
- जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥6-7॥
- योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥6-10॥
- शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥6-11॥
- तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥6-12॥
- यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥6-18॥
- यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥6-19॥
- सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥6-29॥
- असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥6-36॥
- सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥8-12॥
- न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥9-5॥
- क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥9-31॥
- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥9-34॥
- तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥10-11॥
- वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥10-16॥
- हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥10-19॥
- अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥10-20॥
- एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥11-3॥
- मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥11-4॥
- मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥11-47॥
- अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥13-8॥
- ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥13-25॥
- समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥13-29॥
- यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥15-11॥
- अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥16-18॥
- त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥16-21॥
- एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥16-22॥
- मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥17-16॥
- तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥18-16॥
- यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥18-37॥
- यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥18-39॥
- बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥18-51॥
Usage of word Paramatma (Supremeself)Permalink
- उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥15-17॥
- उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥13-23॥
- अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥13-32॥
The usage of word Adhyatma (Spiritual) in various slokaPermalink
- मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥3-30॥
- जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥7-29॥
- किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवंकिमुच्यते ॥8-1॥
- अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥8-3॥
- सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥10-32॥
- मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥11-1॥
- अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥13-12॥
- निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- गच्छन्त्यमूढाः पदमव्ययं तत् ॥15-5॥
Usage of word Atma in worldly sense.Permalink
- व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥2-41॥
- कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥2-43॥
- भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥2-44॥
- कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥18-44॥
Translation and Commentry on Bhagwat GitaPermalink
is available at https://www.gitasupersite.iitk.ac.in/srimad/
- Hindi Translation By Swami Ramsukhdas
- Hindi Translation By Swami Tejomayananda
- Hindi Translation Of Sri Shankaracharya’s Sanskrit Commentary By Sri Harikrishnadas Goenka
- Sanskrit Commentary By Sri Shankaracharya
- Hindi Commentary By Swami Chinmayananda
- Hindi Commentary By Swami Ramsukhdas
- Sanskrit Commentary By Sri Abhinavgupta
- Sanskrit Commentary By Sri Ramanujacharya
- Sanskrit Commentary By Sri Anandgiri
- Sanskrit Commentary By Sri Jayatirtha
- Sanskrit Commentary By Sri Madhvacharya
- Sanskrit Commentary By Sri Vallabhacharya
- Sanskrit Commentary By Sri Madhusudan Saraswati
- Sanskrit Commentary By Sri Sridhara Swami
- Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
- Sanskrit Commentary By Sri Purushottamji
- Sanskrit Commentary By Sri Neelkanth
- Sanskrit Commentary By Sri Dhanpati
- English Commentary By Swami Sivananda
- English Translation By Swami Sivananda
- English Translation By Purohit Swami
- English Translation By Swami Gambirananda
- English Translation Of Sri Shankaracharya By Swami Gambirananda
- English Translation By Dr. S. Sankaranarayan
- English Translation of Abhinavgupta’s Sanskrit Commentary By Dr. S. Sankaranarayan
- English Translation of Ramanujacharya’s Sanskrit Commentary By Swami Adidevananda
- English Translation By Swami Adidevananda
Leave a comment