Welcome to my Vedic Chanting Blog! I recorded these in my voice at different occassion to encourage Sanskrit lovers to practice.

Total posts found: 48

Bajarang Baan - बजरंग बाण

1 minute read

बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥

Mandukyopnishad - माण्डूक्योपनिषत्

1 minute read

ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥१॥

IshaaVashyopnishad - ईशावास्योपषत्

1 minute read

ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥

Shankarya Mangalam - शंकराय मंगलं

less than 1 minute read

शंकराय शंकराय शंकराय मंगलम । शंकरा मनोहराय शाश्वताय मंगलम् ॥ सुंदरेश मंगलं सनातनाय मंगलम्। चिन्मयाय सन्मयाय तन्मयाय मंगलम् ॥

Parsat Pad Paavan - परसत पद पावन

less than 1 minute read

परसत पद पावन सोक नसावन प्रगट भई तपपुंज सही। देखत रघुनायक जन सुख दायक सनमुख होइ कर जोरि रही

Jai Jai Surnayak - जय जय सुरनायक

less than 1 minute read

जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता। गो द्विज हितकारी जय असुरारी सिधुंसुता प्रिय कंता।।

Lakshmi Nrusimha Karavalamba Stotram - लक्ष्मीनृसिंह करावलम्ब स्तोत्र

1 minute read

श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम्   ...

Hanuman Chalisa - हनुमान चालीसा

2 minute read

श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि।। बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार। बल बुद्धि बिद्या देहु...

Guru Stotram - गुरु स्तोत्रम्

less than 1 minute read

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

Lingastakam Stotra - लिंगाष्टकमं स्तोत्र

less than 1 minute read

ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥

Achyutashtakam - अच्युतस्याष्टकम्

less than 1 minute read

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥

Vipasana Dohe- Dharma - धर्म

3 minute read

जागो लोगों जगत के बीती काली रात, हुआ उजाला धर्म का मंगल हुआ प्रभात ।

Shri Sarada Stava - श्रीसारदास्तवं

less than 1 minute read

प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्। शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम्॥

DurgaSuktam - अथ दुर्गासूक्तम्

less than 1 minute read

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥

Kaivalopnishad - कैवल्योपनिषत्

2 minute read

ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं प...

Uma Maheshwara Stotram - उमामहेश्वर स्तोत्रं

less than 1 minute read

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां  

Shivmaanaspooja - शिवमानसपूजा

less than 1 minute read

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानि...

Gurvashtaka - गुर्वष्टकम्

1 minute read

शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।

Bhaj Govindam - भज गोविन्दं

2 minute read

भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढ़मते। संप्राप्ते सन्निहिते काले, न हि न हि रक्षति डुकृञ् करणे॥१॥

Shri Kaal Bhairav Ashtakam - श्री काल भैरव अष्टकम्‌

less than 1 minute read

देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम्‌ । नारदादि योगिबृन्द वन्दितं दिगम्बरं काशिकापुराधिनाथ कालभेरवं भजे ॥ 1 ॥ भानुकोटि भास...

Vipasana Dohe- Dharma - मन

6 minute read

मन ही दुर्जन मन सुजन मन बैरी मन मीत, मन सुधरे सब सुधरे हैं कर मन पवन पुनीत ।

Thirukkural in Hindi Chapter 6-10 - तिरुक्कूरळ

4 minute read

तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...

NirvaanShatkam - निर्वाणषट्कम्

less than 1 minute read

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्

TaitriyaUpanishad BrahmanandaMimamsa - तैत्तिरीयोपनिषत् ब्रह्मानन्दमीमांसा

1 minute read

भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...

Mahishasur Mardini - महिषासुरमर्दिनि

13 minute read

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते

Annapurna Stotram - अन्नपूर्णा स्तोत्रम्

6 minute read

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...

RudraPrashna LaghuNyasa - रुद्रप्रश्नः लघुन्यासः

2 minute read

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभय...

Lalita Sahasranamam - ललितासहस्रनामं

9 minute read

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक...

Rudra Prashna - रुद्रप्रश्नः

7 minute read

स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठ...

Medha Suktam - मेधासूक्तं

less than 1 minute read

ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑। स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्। शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा ...

Madalasa Upadesh - मदालसा उपदेश

1 minute read

शुद्धोसि बुद्धोसि निरँजनोऽसि, सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ, मदालसोल्लपमुवाच पुत्रम्

NamamishMisan - नमामीशमीसान निर्वाणरूपं

less than 1 minute read

नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपम्।।निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजेऽहं।।