Bhagwat Gita Chapter 1 - श्रीमद्भगवद्गीता प्रथमोऽध्यायः
Bhagwat Gita Chapter 1 ॐ श्री परमात्मने नमः ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युय...
Bhagwat Gita Chapter 1 ॐ श्री परमात्मने नमः ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युय...
Bhagwat Gita Chapter 2 सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषम...
Bhagwat Gita Chapter 3 अथ तृतीयोऽध्यायः । कर्मयोगः अर्जुन उवाच । ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥ व्या...
Bhagwat Gita Chapter 4 अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्र...
Bhagwat Gita Chapter 5 अथ पञ्चमोऽध्यायः । संन्यासयोगः अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५...
Bhagwat Gita Chapter 6 अथ षष्ठोऽध्यायः । ध्यानयोगः श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥ ...
Bhagwat Gita Chapter 7 अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच । मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु...
Bhagwat Gita Chapter 8 अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः अर्जुन उवाच । किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्य...
Bhagwat Gita Chapter 9 अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः श्रीभगवानुवाच । इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्...
Bhagwat Gita Chapter 10 अथ दशमोऽध्यायः । विभूतियोगः श्रीभगवानुवाच । भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥ न मे व...
Bhagwat Gita Chapter 11 अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११...
Bhagwat Gita Chapter 12 अथ द्वादशोऽध्यायः । भक्तियोगः अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२...
Bhagwat Gita Chapter 13 अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः अर्जुन उवाच । प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञान...
Bhagwat Gita Chapter 14 अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः श्रीभगवानुवाच । परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सि...
Bhagwat Gita Chapter 15 अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः श्रीभगवानुवाच । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ...
Bhagwat Gita Chapter 16 अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः श्रीभगवानुवाच । अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप ...
Bhagwat Gita Chapter 17 अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त...
Bhagwat Gita Chapter 18 ## अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन...
भवसागर तारण कारण हे । रविनन्दन बन्धन खण्डन हे ॥ शरणागत किंकर भीत मने । गुरुदेव दया करो दीनजने ॥१॥ हृदिकन्दर तामस भास्कर हे । तुमि विष्णु प्रजापति शंकर हे ॥ प...
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥
जय दुर्गतिनाशिनी दुर्गे, माँ ज्ञान- भक्ति का वर दे ।। मम अँधियारे जीवन को, स्वर्णिम प्रकाश से भर दे ।। रिपुओं ने मुझको घेरा, बस मिल जाये आश्रय तेरा, निज तीक्...
॥ बालकाण्डम् Baala-Kaannddam ॥ शुद्धब्रह्मपरात्पर राम् ॥१॥ कालात्मकपरमेश्वर राम् ॥२॥ शेषतल्पसुखनिद्रित राम् ॥३॥ ब्रह्माद्यामरप्रार्थित राम् ॥४॥ चण्डकिरणकुलमण...
बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥
Hanuman Ashtakam बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो ॥ देवन आन करि बिनती तब, छाँड़ि दि...
Chandogyopnishad 1 ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म नि...
Chandogyopnishad 2 समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव ...
Chandogyopnishad 3 असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः...
Chandogyopnishad 4 जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥ अथ हꣳसा निशायामति...
Chandogyopnishad 5 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह ...
Chandogyopnishad 6 श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥ स ह द्वादशवर्ष उप...
Chandogyopnishad 7 अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥ ऋग्वेदं भगवोऽध्येमि यजुर्वे...
Chandogyopnishad 8 अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥ तं चेद्...
नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपम्।।निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजेऽहं।।
शुद्धोसि बुद्धोसि निरँजनोऽसि, सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ, मदालसोल्लपमुवाच पुत्रम्
Various Shanti Paatha from different Vedas are included here.
ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑। स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्। शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा ...
स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठ...
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक...
शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभय...
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...
When Bhagawan Vishnu incarnate as Raam from Maharani Kaushaliya then this is the conversation between Vishnu and Kaushliya. Keep in mind this is a poetic nar...
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते
भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...
मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्
There are at least 19 translations of the Kural in Hindi. The first translation was probably that of Khenand Rakat, published in 1924. The University of Madr...
तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...
मन ही दुर्जन मन सुजन मन बैरी मन मीत, मन सुधरे सब सुधरे हैं कर मन पवन पुनीत ।
देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् । नारदादि योगिबृन्द वन्दितं दिगम्बरं काशिकापुराधिनाथ कालभेरवं भजे ॥ 1 ॥ भानुकोटि भास...
भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढ़मते। संप्राप्ते सन्निहिते काले, न हि न हि रक्षति डुकृञ् करणे॥१॥
विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरभूषणाय । कर्पूरकुन्दधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥
शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानि...
नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ ...
जय शंखगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् । जय चन्दनचर्चित कुण्डलमण्डित कौस्तुभशोभित देहि पदम् ॥
नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां
ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं प...
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥
जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्। डमड्डमड्डमड्डमनिनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम
ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥
ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् । वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनां पतिम् ॥
प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्। शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम्॥
जागो लोगों जगत के बीती काली रात, हुआ उजाला धर्म का मंगल हुआ प्रभात ।
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥
ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि।। बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार। बल बुद्धि बिद्या देहु...
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ...
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥
जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता। गो द्विज हितकारी जय असुरारी सिधुंसुता प्रिय कंता।।
जय राम रमा रमनं समनं । भव ताप भयाकुल पाहि जनम ॥ अवधेस सुरेस रमेस बिभो । सरनागत मागत पाहि प्रभो ॥
परसत पद पावन सोक नसावन प्रगट भई तपपुंज सही। देखत रघुनायक जन सुख दायक सनमुख होइ कर जोरि रही
श्रीरामचंद्र कृपालु भजमन हरण भाव भय दारुणम् । नवकंज लोचन, कंज मुख, कर कंज, पद कन्जारुणम ॥
नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥ भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥
शंकराय शंकराय शंकराय मंगलम । शंकरा मनोहराय शाश्वताय मंगलम् ॥ सुंदरेश मंगलं सनातनाय मंगलम्। चिन्मयाय सन्मयाय तन्मयाय मंगलम् ॥
ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥
I am not able to find even basic text for RudraGhana Patha so putting this image from my Mantra Pushpam book. I hope you will enjoy this. This is very powerf...
जय राम सदा सुखधाम हरे। रघुनायक सायक चाप धरे।। भव बारन दारन सिंह प्रभो। गुन सागर नागर नाथ बिभो।।
जय राम सोभा धाम। दायक प्रनत बिश्राम॥ धृत त्रोन बर सर चाप। भुजदंड प्रबल प्रताप॥
ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥१॥
बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥
Various Prarthans inspired from Upanishdic Thoughts
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनि...
Chamak Prashana अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च...
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक...
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते
Ekatmaka Stotram ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये १ प्रकृतिः पंचभूतानि ग...
न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं
॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजग...
देवि सुरेश्वरि भगति गंगे त्रिभुवनतारिणि तरलतरंगे । शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ।।1।। भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यात: । नाहं...
Tantroktam DeviSuktam नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ...
श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधि...
Bhoosuktam ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥ आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒...
ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥
प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्। शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम्॥
Kanakdhara Stotram अंग हरे: पुलकभूषणमाश्रयन्ती भृंगांगनेव मुकुलाभरणं तमालम । अंगीकृताखिल विभूतिरपांगलीला मांगल्यदाsस्तु मम मंगलदेवताया: ।।1।। मुग्धा मुहुर्वि...
न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥१॥ भवाब्धावपारे महादुःखभ...
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
Kabirdaas Dohe In Indian Bhakti tradition Kabirdaas holds a very unique position. Because of his efforts to unify the Hindu & Muslim community he is resp...
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ...
॥विनियोगः॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म...
जय दुर्गतिनाशिनी दुर्गे, माँ ज्ञान- भक्ति का वर दे ।। मम अँधियारे जीवन को, स्वर्णिम प्रकाश से भर दे ।। रिपुओं ने मुझको घेरा, बस मिल जाये आश्रय तेरा, निज तीक्...
Shrisuktam ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । ...
Durga Saptashati Chapter1 ## मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥विनियोगः॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः...
Durga Saptashati Chapter2 ## देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥विनियोगः॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः, महालक्ष्मीर्देवता, उष्...
Durga Saptashati Chapter3 ## सेनापतियोंसहित महिषासुर का वध ॥ध्यानम्॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम...
Durga Saptashati Chapter4 ## इन्द्रादि देवताओं द्वारा देवी की स्तुति ध्यानम् ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्खं चक्रं कृपाणं त्रिशिखम...
Durga Saptashati Chapter5 ## देवताओं द्वारा देवी की स्तुति, चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकर शुम्भ का उनके पास दूत भेजना और दूत का निराश ल...
Durga Saptashati Chapter6 ## धूम्रलोचन-वध ॥ध्यानम्॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्। मालाकुम्भ...
Durga Saptashati Chapter7 ## चण्ड और मुण्डका वध ध्यानम् ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वाद...
Durga Saptashati Chapter8 ## रक्तबीज-वध ध्यानम् ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणचापहस्ताम्। अणिमादिभिरावृतां मयूखै- रहमित्येव विभावये भवानीम्॥ “...
Durga Saptashati Chapter9 ## निशुम्भ-वध ॥ध्यानम्॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः। बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम...
Durga Saptashati Chapter10 ## शुम्भ वध ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्। रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां काम...
Durga Saptashati Chapter 11 ## देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ध्यानम्॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम...
Durga Saptashati Chapter12 ## देवी-चरित्रों के पाठ का माहात्म्य ॥ध्यानम्॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासे...
Durga Saptashati Chapter13 ## सुरथ और वैश्य को देवी का वरदान ध्यानम् ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्। पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ”...
Devi Praahanikam Rahasyam ॥विनियोगः॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे वि...
Devi Murti Rahasyam ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥१॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा। दे...
Devi Vaikrutikam Rahashyam ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥१॥ योगनिद्रा हरेरुक्ता महाकाली त...
Shri Durga Manas Puja उद्यच्चन्दनकुङ्कुमारुण पयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्त...
Durga DwaTrimShan NamaMaalaa दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दु...
Gayatri Sahasranama श्री गायत्री सहस्रनामस्तोत्रं देवी भागवतांतर्गत नारद उवाच – भगवन्-सर्वधर्मज्ञ, सर्व शास्त्र विशारद । श्रुति-स्मृति-पुराणानां, रहस्यं त्वन...
Multiple Bhajans without Text
Meaning of lalitasahasranama in English
न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं
॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजग...
Tantroktam DeviSuktam नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ...
ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥
Durga Saptashati Chapter1 ## मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥विनियोगः॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः...
Durga Saptashati Chapter2 ## देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥विनियोगः॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः, महालक्ष्मीर्देवता, उष्...
Durga Saptashati Chapter3 ## सेनापतियोंसहित महिषासुर का वध ॥ध्यानम्॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम...
Durga Saptashati Chapter4 ## इन्द्रादि देवताओं द्वारा देवी की स्तुति ध्यानम् ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्खं चक्रं कृपाणं त्रिशिखम...
Durga Saptashati Chapter5 ## देवताओं द्वारा देवी की स्तुति, चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकर शुम्भ का उनके पास दूत भेजना और दूत का निराश ल...
Durga Saptashati Chapter6 ## धूम्रलोचन-वध ॥ध्यानम्॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्। मालाकुम्भ...
Durga Saptashati Chapter7 ## चण्ड और मुण्डका वध ध्यानम् ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वाद...
Durga Saptashati Chapter8 ## रक्तबीज-वध ध्यानम् ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणचापहस्ताम्। अणिमादिभिरावृतां मयूखै- रहमित्येव विभावये भवानीम्॥ “...
Durga Saptashati Chapter9 ## निशुम्भ-वध ॥ध्यानम्॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः। बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम...
Durga Saptashati Chapter10 ## शुम्भ वध ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्। रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां काम...
Durga Saptashati Chapter 11 ## देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ध्यानम्॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम...
Durga Saptashati Chapter12 ## देवी-चरित्रों के पाठ का माहात्म्य ॥ध्यानम्॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासे...
Durga Saptashati Chapter13 ## सुरथ और वैश्य को देवी का वरदान ध्यानम् ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्। पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ”...
Devi Praahanikam Rahasyam ॥विनियोगः॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे वि...
Devi Murti Rahasyam ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥१॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा। दे...
Devi Vaikrutikam Rahashyam ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥१॥ योगनिद्रा हरेरुक्ता महाकाली त...
Shri Durga Manas Puja उद्यच्चन्दनकुङ्कुमारुण पयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्त...
Durga DwaTrimShan NamaMaalaa दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दु...
शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
I will add text very soon.
ShrihanumatSuktam श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम्पातीरविहारी गन्धमादनसञ्च...
श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि।। बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार। बल बुद्धि बिद्या देहु...
Sankat Mochan HanumanAshtakam गोस्वामी तुलसीदास कृत बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टार...
बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥
Hanuman Ashtakam बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो ॥ देवन आन करि बिनती तब, छाँड़ि दि...
शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम्। रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणा...
हनुमान्: – विशाल और टेढी ठुड्डी वाले । 2. श्रीप्रद: – शोभा प्रदन करने वाले । 3. वायुपुत्र: – वायु के पुत्र 4. रुद्र: – जो रुद्र के अवतार हैं (हनुमान जी एक...
अथ प्रथमोऽध्यायः मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर । गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ १.१॥ सूत उवाच- कुतुकी गुहगीतायाः श्रवणे ...
भवसागर-तारण-कारण हे । रविनन्दन-बन्धन-खण्डन हे ।। शरणागत किंकर भीत मने । गुरुदेव दया करो दीनजने ।१। हृदिकन्दर-तामस-भास्कर हे । तुमि विष्णु प्रजापति शंकर हे ।।...
मनुष्यस्य शरीरस्य महत्वं ### यावत् जीवामः तावदेव मनुष्यस्य शरीरस्य महत्वं भवति पूर्वम् एकः महान् राजा आसीत्! सः बहु धर्मिष्ठः आसीत्! एकदा सः मन्त्रिणा सह विह...
लेखिका — लावण्या मर्ला पूर्वं भारतदेशे आन्ध्रप्रदेशे तेनालिरामनाम्ना एकः बालकः वसति स्म । सः प्रज्ञाशाली, परन्तु कुलहीनः, दरिद्रः, इति कारणतः कोऽपि तं न अध्य...
Yaksha Prashna यक्षप्रश्ना: पाण्डवानां वनवाससमय: एकदा एक: ब्राह्मण: तेषां समीपम् आगत्य एकं हरिणं ग्रहीतुं साह्हायं याचयति। तस्य हवनीयसाम...
कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन हस्तिनः तुण्डायां माला स्थ...
एकः ग्रामं अस्ति। ग्रामे एकः भिक्षु वसति। सः प्रतिदिनं भिक्षाटनं करोति। किं वदति। भवती भिक्षां देही। ग्रामं महिलायाः प्रतिदिनं वस्त्रं भोजनं पणकं दद्मः। एषः ...
मदनमोहन मालवीय: (लघुकथा:) अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति। तस्य नामः मदनमोहनमालवीयःअस्ति। तस्य जीवने एक रोचक घटना घटिता। सः बनारस हिन्दु विश्वव...
एकः महाराज: आसीत् । एका कर्मकरी आसीत्। सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति। सा प्रतिदिने पुष्पै सुगन्धै कृते प्रकोष्ठं स्वच्छं करोति। राजा प्रतिदिन...
यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति भवान् किमर्थं संस्कृतं पठति अहं ज्ञ...
चाणक्य इति आसीत् सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत् एकः चोरः आसीत् सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति सः चाणक्यस्य धनं चौर्यार्थं तस्य गृहे गतवान् रात्र...
भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढ़मते। संप्राप्ते सन्निहिते काले, न हि न हि रक्षति डुकृञ् करणे॥१॥
जय शंखगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् । जय चन्दनचर्चित कुण्डलमण्डित कौस्तुभशोभित देहि पदम् ॥
OSHO Talks on Tao Upanishad it has 127 episodes
Movie on Samkaracharya
To remember list of 10 cardinal Upnishad ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरि । एतरेयं च छान्दोग्यं बृहदारण्यकं तथा ।। 1-ईश 2-केन 3-कठ 4-प्रश्न 5-मुण्ड 6-माण्...
Sanskrit Subhashitam PART1 उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।। Meaning: Success in life can be achieved o...
Geetanjali यत्र मनः भयरहितमस्ति शिरः च उन्नतमस्ति यत्र ज्ञानम् मुक्तम् प्रवहति यत्र सङ्कीर्ण-प्राकारैह् सम्सारः भग्नः न अभवत् यत्र पदानि ह्इदयगाम्भिर्यतः आगच...
Various Shanti Paatha from different Vedas are included here.
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥
I will add text very soon.
Various Prarthans inspired from Upanishdic Thoughts
Various Shanti Paatha from different Vedas are included here.
॥ बालकाण्डम् Baala-Kaannddam ॥ शुद्धब्रह्मपरात्पर राम् ॥१॥ कालात्मकपरमेश्वर राम् ॥२॥ शेषतल्पसुखनिद्रित राम् ॥३॥ ब्रह्माद्यामरप्रार्थित राम् ॥४॥ चण्डकिरणकुलमण...
When Bhagawan Vishnu incarnate as Raam from Maharani Kaushaliya then this is the conversation between Vishnu and Kaushliya. Keep in mind this is a poetic nar...
जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता। गो द्विज हितकारी जय असुरारी सिधुंसुता प्रिय कंता।।
जय राम रमा रमनं समनं । भव ताप भयाकुल पाहि जनम ॥ अवधेस सुरेस रमेस बिभो । सरनागत मागत पाहि प्रभो ॥
परसत पद पावन सोक नसावन प्रगट भई तपपुंज सही। देखत रघुनायक जन सुख दायक सनमुख होइ कर जोरि रही
श्रीरामचंद्र कृपालु भजमन हरण भाव भय दारुणम् । नवकंज लोचन, कंज मुख, कर कंज, पद कन्जारुणम ॥
नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥ भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥
जय राम सदा सुखधाम हरे। रघुनायक सायक चाप धरे।। भव बारन दारन सिंह प्रभो। गुन सागर नागर नाथ बिभो।।
जय राम सोभा धाम। दायक प्रनत बिश्राम॥ धृत त्रोन बर सर चाप। भुजदंड प्रबल प्रताप॥
Kakbushandi (Crow Sage) says to Bainteya (King of birds) that at the time of Coronation of Rama in Ayodhya Vedas came in the form of birds and recited as fol...
शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम्। रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणा...
Namaste Sada Vatsale नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखं वर्धितोऽहम् । महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष कायो नमस्ते नमस्ते ।।१।। प्रभो शक्ति...
जरा इन पर विचार करें यदि मातृनवमी थी, तो मदर्स डे क्यों लाया गया ? यदि कौमुदी महोत्सव था, तो वेलेंटाइन डे क्यों लाया गया ? यदि गुरुपूर्णिमा थी, तो टीचर्स डे ...
This list highlights the major contributions of Rajiv Dixit Ji, a renowned orator and scholar with deep knowledge of Hindu life, culture, values, Ayurveda, ...
Vishnu SahasraNaam There are 5 versions of VishnuSahasraNaamStotram. They differ in their Dhyana Stotram, FalaStuti, or in the Main body of verses. * विष्णुस...
कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन हस्तिनः तुण्डायां माला स्थ...
एकः ग्रामं अस्ति। ग्रामे एकः भिक्षु वसति। सः प्रतिदिनं भिक्षाटनं करोति। किं वदति। भवती भिक्षां देही। ग्रामं महिलायाः प्रतिदिनं वस्त्रं भोजनं पणकं दद्मः। एषः ...
मदनमोहन मालवीय: (लघुकथा:) अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति। तस्य नामः मदनमोहनमालवीयःअस्ति। तस्य जीवने एक रोचक घटना घटिता। सः बनारस हिन्दु विश्वव...
एकः महाराज: आसीत् । एका कर्मकरी आसीत्। सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति। सा प्रतिदिने पुष्पै सुगन्धै कृते प्रकोष्ठं स्वच्छं करोति। राजा प्रतिदिन...
यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति भवान् किमर्थं संस्कृतं पठति अहं ज्ञ...
चाणक्य इति आसीत् सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत् एकः चोरः आसीत् सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति सः चाणक्यस्य धनं चौर्यार्थं तस्य गृहे गतवान् रात्र...
नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपम्।।निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजेऽहं।।
शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभय...
देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् । नारदादि योगिबृन्द वन्दितं दिगम्बरं काशिकापुराधिनाथ कालभेरवं भजे ॥ 1 ॥ भानुकोटि भास...
विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरभूषणाय । कर्पूरकुन्दधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानि...
नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ ...
नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥
जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्। डमड्डमड्डमड्डमनिनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम
ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् । वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनां पतिम् ॥
ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥
शंकराय शंकराय शंकराय मंगलम । शंकरा मनोहराय शाश्वताय मंगलम् ॥ सुंदरेश मंगलं सनातनाय मंगलम्। चिन्मयाय सन्मयाय तन्मयाय मंगलम् ॥
I am not able to find even basic text for RudraGhana Patha so putting this image from my Mantra Pushpam book. I hope you will enjoy this. This is very powerf...
माहेश्वर सूत्र ## Maheshwara Sutrani Maheshwar Sutrani is the foundation of Panini’s Astha-Adhyayi. It has 14 sutras, they are mentioned below. I have record...
माता पार्वती के यह प्रश्न पूछने पर की ” ईश्वर कौन है” और “क्या है ?” भगवन शंकर उन्हें सीधे उत्तर न देके निम्नलिखित विधियां बताते है, जोकि ११२ है। किसी न किसी...
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...
Ekatmaka Stotram ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये १ प्रकृतिः पंचभूतानि ग...
न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं
देवि सुरेश्वरि भगति गंगे त्रिभुवनतारिणि तरलतरंगे । शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ।।1।। भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यात: । नाहं...
श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधि...
विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरभूषणाय । कर्पूरकुन्दधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥
नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ ...
नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां
जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्। डमड्डमड्डमड्डमनिनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम
ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् । वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनां पतिम् ॥
Kanakdhara Stotram अंग हरे: पुलकभूषणमाश्रयन्ती भृंगांगनेव मुकुलाभरणं तमालम । अंगीकृताखिल विभूतिरपांगलीला मांगल्यदाsस्तु मम मंगलदेवताया: ।।1।। मुग्धा मुहुर्वि...
ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ...
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥
ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑। स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्। शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा ...
Aayshman Suktam यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की । ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥ विभ्राजमानः ...
Bhagya Shuktam ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्...
Pavmaan Suktam ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ या...
GanpatyaTharvShirshopnishad ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वह...
Vaak Suktam ॐ दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ । यद्वाग्वद॑न्त...
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवं अक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् । विश्वं एवेदं पुरुषस्तद्विश्व...
अथ पुरुषसूक्तम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । ...
Bhoosuktam ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥ आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒...
Navgruhsuktam ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनम् ध्यायेत्सर्व विघ्नोपशान्तये॥ ॐ भूः ॐ भुवः॑ ॐ सुवः॑ ॐ महः॑ ॐ जनः ॐ तपः॑ ॐ स॒त्यम् ॐ तत...
Song of Sanyasi by Swami Vivekananda जगाओ स्वर! उस गीत के जो जन्मा दूर कहीं है,वहां जहां सांसारिक मल पहुंच न सके, गिरि कंदरा और वनों की बंजर भूमिपर, जिसकी स्...
Song of Sanyasi by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे अभवत् यस्य संसारमलं न स्पर्शं शक्नोति गिरिं कंदरां एवं सघनवनस्य वंजरभूमीम् यस...
Taitriya Upnishad Bhrugu Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्त...
There are at least 19 translations of the Kural in Hindi. The first translation was probably that of Khenand Rakat, published in 1924. The University of Madr...
There are at least 19 translations of the Kural in Hindi. The first translation was probably that of Khenand Rakat, published in 1924. The University of Madr...
तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...
TirukKural Summary - Part 2 अध्याय 001 to 010 1. ईश्वर- स्तुति 2. वर्षा- महत्व 3. संन्यासी- महिमा 4. धर्म पर आग्रह 5. गार्हस्थ्य 6. सहधर्मिणो 7. संतान- लाभ 8...
There are at least 19 translations of the Kural in Hindi. The first translation was probably that of Khenand Rakat, published in 1924. The University of Madr...
There are at least 19 translations of the Kural in Hindi. The first translation was probably that of Khenand Rakat, published in 1924. The University of Madr...
तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...
TirukKural Summary - Part 2 अध्याय 001 to 010 1. ईश्वर- स्तुति 2. वर्षा- महत्व 3. संन्यासी- महिमा 4. धर्म पर आग्रह 5. गार्हस्थ्य 6. सहधर्मिणो 7. संतान- लाभ 8...
Nasadiya Sukta ### Nasadiya Sukta from RigVeda In English we can call it Hymn of Creation. This is part of 10th mandala of the Rigveda (10:129). It is contem...
शुद्धोसि बुद्धोसि निरँजनोऽसि, सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ, मदालसोल्लपमुवाच पुत्रम्
तृष्णादूषणम् । चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । स्फुरन् अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्ः ...
स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठ...
भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...
मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्
Taitriya Upnishad Bhrugu Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्त...
Taitriya Upnishad Brahmananda Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ ...
Taitriya Upnishad Sheeksha Valli ॐ श्री गुरुभ्यो नमः । ह॒रिः॒ ॐ । ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्ण...
ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं प...
Aatmopnishad यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः । प्रतियोगिविनिर्मुक्तः परमात्मावशिष्यते ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्...
AmrutBindu Upanishad ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥ मनो हि द्विविधं प...
Nirvanopnishad ऋग्वेदीय संन्यासोपनिषत् निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् । त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥ ॐ वाङ्मे मनसि प्रतिष्ठिता ...
Yaagyavalkyopnishad संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् । तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर...
Aitreyopnishad वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्य...
Kenopnishad ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोद...
Narayanopnishad ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ अथ पुरु...
ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥
ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥१॥
Chandogyopnishad 1 ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म नि...
Chandogyopnishad 2 समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव ...
Chandogyopnishad 3 असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः...
Chandogyopnishad 4 जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥ अथ हꣳसा निशायामति...
Chandogyopnishad 5 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह ...
Chandogyopnishad 6 श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥ स ह द्वादशवर्ष उप...
Chandogyopnishad 7 अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥ ऋग्वेदं भगवोऽध्येमि यजुर्वे...
Chandogyopnishad 8 अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥ तं चेद्...
Mundakoupnishad ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्ध...
Shvetashvatara Upanishad ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ श्वेताश्वतरोपनिष...
Various Prarthans inspired from Upanishdic Thoughts
मन ही दुर्जन मन सुजन मन बैरी मन मीत, मन सुधरे सब सुधरे हैं कर मन पवन पुनीत ।
जागो लोगों जगत के बीती काली रात, हुआ उजाला धर्म का मंगल हुआ प्रभात ।
Mantra Pushpam ॐ यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । य ए॒वं व...
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवं अक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् । विश्वं एवेदं पुरुषस्तद्विश्व...
Mangalacharan ॥ ॐ श्री गुरुभ्यो नमः हरिः ॐ ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ अगजानन पद्मार्कं गजाननम...
VishnuSuktam ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट...
Vishnu SahasraNaam There are 5 versions of VishnuSahasraNaamStotram. They differ in their Dhyana Stotram, FalaStuti, or in the Main body of verses. * विष्णुस...
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥
मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्
भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...
मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्