Samskrut Yatra Topics

Welcome to Samskrut Yatra Blogs - Posts!

Bhagwat Gita

Bhagwat Gita Chapter 1 - श्रीमद्भगवद्गीता प्रथमोऽध्यायः

2 minute read

Bhagwat Gita Chapter 1 ॐ श्री परमात्मने नमः ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युय...

Bhagwat Gita Chapter 2 - अथ द्वितीयोऽध्यायः - साङ्ख्ययोगः

4 minute read

Bhagwat Gita Chapter 2 सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषम...

Bhagwat Gita Chapter 3 - श्रीमद्भगवद्गीता तृतीयोऽध्यायः

2 minute read

Bhagwat Gita Chapter 3 अथ तृतीयोऽध्यायः । कर्मयोगः अर्जुन उवाच । ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥ व्या...

Bhagwat Gita Chapter 4- श्रीमद्भगवद्गीता चतुर्थोऽध्यायः

2 minute read

Bhagwat Gita Chapter 4 अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्र...

Bhagwat Gita Chapter 5 - श्रीमद्भगवद्गीता पञ्चमोऽध्यायः - संन्यासयोगः

1 minute read

Bhagwat Gita Chapter 5 अथ पञ्चमोऽध्यायः । संन्यासयोगः अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५...

Bhagwat Gita Chapter 6 - श्रीमद्भगवद्गीता षष्ठोऽध्यायः - ध्यानयोगः

2 minute read

Bhagwat Gita Chapter 6 अथ षष्ठोऽध्यायः । ध्यानयोगः श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥ ...

Bhagwat Gita Chapter 7 - श्रीमद्भगवद्गीता सप्तमोऽध्यायः - ज्ञानविज्ञानयोगः

2 minute read

Bhagwat Gita Chapter 7 अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच । मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु...

Bhagwat Gita Chapter 8 - श्रीमद्भगवद्गीता अष्टमोऽध्यायः - अक्षरब्रह्मयोगः

1 minute read

Bhagwat Gita Chapter 8 अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः अर्जुन उवाच । किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्य...

Bhagwat Gita Chapter 9 - श्रीमद्भगवद्गीता नवमोऽध्यायः - राजविद्याराजगुह्ययोगः

2 minute read

Bhagwat Gita Chapter 9 अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः श्रीभगवानुवाच । इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्...

Bhagwat Gita Chapter 10 - श्रीमद्भगवद्गीता दशमोऽध्यायः - विभूतियोगः

2 minute read

Bhagwat Gita Chapter 10 अथ दशमोऽध्यायः । विभूतियोगः श्रीभगवानुवाच । भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥ न मे व...

Bhagwat Gita Chapter 11 - श्रीमद्भगवद्गीता एकादशोऽध्यायः - विश्वरूपदर्शनयोगः

4 minute read

Bhagwat Gita Chapter 11 अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११...

Bhagwat Gita Chapter 12 - श्रीमद्भगवद्गीता द्वादशोऽध्यायः - भक्तियोगः

1 minute read

Bhagwat Gita Chapter 12 अथ द्वादशोऽध्यायः । भक्तियोगः अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२...

Bhagwat Gita Chapter 13 - श्रीमद्भगवद्गीता त्रयोदशोऽध्यायः - क्षेत्रक्षेत्रज्ञविभागयोगः

2 minute read

Bhagwat Gita Chapter 13 अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः अर्जुन उवाच । प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञान...

Bhagwat Gita Chapter 14 - श्रीमद्भगवद्गीता चतुर्दशोऽध्यायः - गुणत्रयविभागयोगः

1 minute read

Bhagwat Gita Chapter 14 अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः श्रीभगवानुवाच । परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सि...

Bhagwat Gita Chapter 15 - श्रीमद्भगवद्गीता पञ्चदशोऽध्यायः - पुरुषोत्तमयोगः

1 minute read

Bhagwat Gita Chapter 15 अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः श्रीभगवानुवाच । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ...

Bhagwat Gita Chapter 16 - श्रीमद्भगवद्गीता षोडशोऽध्यायः - दैवासुरसम्पद्विभागयोगः

1 minute read

Bhagwat Gita Chapter 16 अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः श्रीभगवानुवाच । अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप ...

Bhagwat Gita Chapter 17 - श्रीमद्भगवद्गीता सप्तदशोऽध्यायः - श्रद्धात्रयविभागयोगः

1 minute read

Bhagwat Gita Chapter 17 अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त...

Bhagwat Gita Chapter 18 - श्रीमद्भगवद्गीता अथाष्टादशोऽध्यायः - मोक्षसंन्यासयोगः

5 minute read

Bhagwat Gita Chapter 18 ## अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन...

Bhajan

Bhava Sagara Tarana Karana He - भवसागर तारण कारण हे

less than 1 minute read

भवसागर तारण कारण हे । रविनन्दन बन्धन खण्डन हे ॥ शरणागत किंकर भीत मने । गुरुदेव दया करो दीनजने ॥१॥ हृदिकन्दर तामस भास्कर हे । तुमि विष्णु प्रजापति शंकर हे ॥ प...

Achyutashtakam - अच्युतस्याष्टकम्

less than 1 minute read

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥

Durgati Naashini Durge - दुर्गतिनाशिनी दुर्गे

less than 1 minute read

जय दुर्गतिनाशिनी दुर्गे, माँ ज्ञान- भक्ति का वर दे ।। मम अँधियारे जीवन को, स्वर्णिम प्रकाश से भर दे ।। रिपुओं ने मुझको घेरा, बस मिल जाये आश्रय तेरा, निज तीक्...

Naam Ramayan - नाम रामायण

1 minute read

॥ बालकाण्डम् Baala-Kaannddam ॥ शुद्धब्रह्मपरात्पर राम् ॥१॥ कालात्मकपरमेश्वर राम् ॥२॥ शेषतल्पसुखनिद्रित राम् ॥३॥ ब्रह्माद्यामरप्रार्थित राम् ॥४॥ चण्डकिरणकुलमण...

Bajarang Baan - बजरंग बाण

1 minute read

बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥

Hanuman Ashtakam - संकटमोचन हनुमानाष्टकम्

1 minute read

Hanuman Ashtakam बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो ॥ देवन आन करि बिनती तब, छाँड़ि दि...

Chandogya Upanishad

Chandogyopnishad 1 - छान्दोग्योपनिषत्

8 minute read

Chandogyopnishad 1 ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म नि...

Chandogyopnishad 2 - छान्दोग्योपनिषत् द्वितीयोऽध्यायः

6 minute read

Chandogyopnishad 2 समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव ...

Chandogyopnishad 3 - छान्दोग्योपनिषत् तृतीयोऽध्यायः

7 minute read

Chandogyopnishad 3 असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः...

Chandogyopnishad 4 - छान्दोग्योपनिषत् चतुर्थोऽध्यायः

7 minute read

Chandogyopnishad 4 जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥ अथ हꣳसा निशायामति...

Chandogyopnishad 5 - छान्दोग्योपनिषत् पञ्चमोऽध्यायः

8 minute read

Chandogyopnishad 5 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह ...

Chandogyopnishad 6 - छान्दोग्योपनिषत् षष्ठोऽध्यायः

6 minute read

Chandogyopnishad 6 श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥ स ह द्वादशवर्ष उप...

Chandogyopnishad 7 - छान्दोग्योपनिषत् सप्तमोऽध्यायः

7 minute read

Chandogyopnishad 7 अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥ ऋग्वेदं भगवोऽध्येमि यजुर्वे...

Chandogyopnishad 8 - छान्दोग्योपनिषत् अष्टमोऽध्यायः

7 minute read

Chandogyopnishad 8 अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥ तं चेद्...

Chanting

NamamishMisan - नमामीशमीसान निर्वाणरूपं

less than 1 minute read

नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपम्।।निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजेऽहं।।

Madalasa Upadesh - मदालसा उपदेश

1 minute read

शुद्धोसि बुद्धोसि निरँजनोऽसि, सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ, मदालसोल्लपमुवाच पुत्रम्

Medha Suktam - मेधासूक्तं

less than 1 minute read

ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑। स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्। शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा ...

Rudra Prashna - रुद्रप्रश्नः

7 minute read

स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठ...

Lalita Sahasranamam - ललितासहस्रनामं

9 minute read

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक...

RudraPrashna LaghuNyasa - रुद्रप्रश्नः लघुन्यासः

2 minute read

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभय...

Annapurna Stotram - अन्नपूर्णा स्तोत्रम्

6 minute read

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...

Mahishasur Mardini - महिषासुरमर्दिनि

13 minute read

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते

TaitriyaUpanishad BrahmanandaMimamsa - तैत्तिरीयोपनिषत् ब्रह्मानन्दमीमांसा

1 minute read

भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...

NirvaanShatkam - निर्वाणषट्कम्

less than 1 minute read

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्

Thirukkural in Hindi Chapter 6-10 - तिरुक्कूरळ

4 minute read

तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...

Vipasana Dohe- Dharma - मन

6 minute read

मन ही दुर्जन मन सुजन मन बैरी मन मीत, मन सुधरे सब सुधरे हैं कर मन पवन पुनीत ।

Shri Kaal Bhairav Ashtakam - श्री काल भैरव अष्टकम्‌

less than 1 minute read

देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम्‌ । नारदादि योगिबृन्द वन्दितं दिगम्बरं काशिकापुराधिनाथ कालभेरवं भजे ॥ 1 ॥ भानुकोटि भास...

Bhaj Govindam - भज गोविन्दं

2 minute read

भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढ़मते। संप्राप्ते सन्निहिते काले, न हि न हि रक्षति डुकृञ् करणे॥१॥

Gurvashtaka - गुर्वष्टकम्

1 minute read

शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।

Shivmaanaspooja - शिवमानसपूजा

less than 1 minute read

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानि...

Shri Shivpanchaakshari Stotram - श्रीशिवपञ्चाक्षरस्तोत्रम्

less than 1 minute read

नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ ...

Uma Maheshwara Stotram - उमामहेश्वर स्तोत्रं

less than 1 minute read

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां  

Kaivalopnishad - कैवल्योपनिषत्

2 minute read

ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं प...

Shiv Tandava Stotram - शिवतांडवस्तोत्रं

1 minute read

जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्‌। डमड्डमड्डमड्डमनिनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम

DurgaSuktam - अथ दुर्गासूक्तम्

less than 1 minute read

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥

Shri Sarada Stava - श्रीसारदास्तवं

less than 1 minute read

प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्। शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम्॥

Vipasana Dohe- Dharma - धर्म

3 minute read

जागो लोगों जगत के बीती काली रात, हुआ उजाला धर्म का मंगल हुआ प्रभात ।

Achyutashtakam - अच्युतस्याष्टकम्

less than 1 minute read

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥

Lingastakam Stotra - लिंगाष्टकमं स्तोत्र

less than 1 minute read

ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥

Guru Stotram - गुरु स्तोत्रम्

less than 1 minute read

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

Hanuman Chalisa - हनुमान चालीसा

2 minute read

श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि।। बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार। बल बुद्धि बिद्या देहु...

Lakshmi Nrusimha Karavalamba Stotram - लक्ष्मीनृसिंह करावलम्ब स्तोत्र

1 minute read

श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम्   ...

Jai Jai Surnayak - जय जय सुरनायक

less than 1 minute read

जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता। गो द्विज हितकारी जय असुरारी सिधुंसुता प्रिय कंता।।

Parsat Pad Paavan - परसत पद पावन

less than 1 minute read

परसत पद पावन सोक नसावन प्रगट भई तपपुंज सही। देखत रघुनायक जन सुख दायक सनमुख होइ कर जोरि रही

Shankarya Mangalam - शंकराय मंगलं

less than 1 minute read

शंकराय शंकराय शंकराय मंगलम । शंकरा मनोहराय शाश्वताय मंगलम् ॥ सुंदरेश मंगलं सनातनाय मंगलम्। चिन्मयाय सन्मयाय तन्मयाय मंगलम् ॥

IshaaVashyopnishad - ईशावास्योपषत्

1 minute read

ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥

Mandukyopnishad - माण्डूक्योपनिषत्

1 minute read

ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥१॥

Bajarang Baan - बजरंग बाण

1 minute read

बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥

Devi

Rigvedoktam Devisuktam - ऋग्वेदोक्तं देवीसूक्तम्

less than 1 minute read

ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनि...

Chamak Prashana - चमकप्रश्नः

4 minute read

Chamak Prashana अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च...

Lalita Sahasranamam - ललितासहस्रनामं

9 minute read

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक...

Annapurna Stotram - अन्नपूर्णा स्तोत्रम्

6 minute read

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...

Mahishasur Mardini - महिषासुरमर्दिनि

13 minute read

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते

Ekatmaka Stotram - एकात्मता स्तोत्रं

1 minute read

Ekatmaka Stotram ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये   १   प्रकृतिः पंचभूतानि ग...

Devi Kavacham - देवीकवचम्

3 minute read

॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजग...

Shri Ganga Stotram - श्री गंगा स्तोत्रम

1 minute read

देवि सुरेश्वरि भगति गंगे त्रिभुवनतारिणि तरलतरंगे । शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ।।1।। भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यात: । नाहं...

Tantroktam DeviSuktam - तन्त्रोक्तं देविसूक्तम्

1 minute read

Tantroktam DeviSuktam नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ...

Meenakshi Stotram - मीनाक्षीस्तोत्रम्

less than 1 minute read

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधि...

भूसूक्तम् - भूसूक्तम्

less than 1 minute read

Bhoosuktam ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥ आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒...

DurgaSuktam - अथ दुर्गासूक्तम्

less than 1 minute read

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥

Shri Sarada Stava - श्रीसारदास्तवं

less than 1 minute read

प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्। शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम्॥

Kanakdhara Stotram - कनकधारा स्तोत्रं

1 minute read

Kanakdhara Stotram अंग हरे: पुलकभूषणमाश्रयन्ती भृंगांगनेव मुकुलाभरणं तमालम । अंगीकृताखिल विभूतिरपांगलीला मांगल्यदाsस्तु मम मंगलदेवताया: ।।1।। मुग्धा मुहुर्वि...

Bhavani Ashtakam - भवान्यष्टकम्

less than 1 minute read

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥१॥ भवाब्धावपारे महादुःखभ...

Guru Stotram - गुरु स्तोत्रम्

less than 1 minute read

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

Lakshmi Nrusimha Karavalamba Stotram - लक्ष्मीनृसिंह करावलम्ब स्तोत्र

1 minute read

श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम्   ...

Rigvediya DeviSuktam - देवीसूक्तम्

less than 1 minute read

॥विनियोगः॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म...

Durgati Naashini Durge - दुर्गतिनाशिनी दुर्गे

less than 1 minute read

जय दुर्गतिनाशिनी दुर्गे, माँ ज्ञान- भक्ति का वर दे ।। मम अँधियारे जीवन को, स्वर्णिम प्रकाश से भर दे ।। रिपुओं ने मुझको घेरा, बस मिल जाये आश्रय तेरा, निज तीक्...

Shrisuktam - श्रीसूक्तम्

1 minute read

Shrisuktam ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । ...

Durga Saptashati Chapter 1 - श्रीदुर्गासप्तशती - प्रथमोऽध्यायः

4 minute read

Durga Saptashati Chapter1 ## मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥विनियोगः॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः...

Durga Saptashati Chapter 2 - श्रीदुर्गासप्तशती - द्वितीयोऽध्यायः

3 minute read

Durga Saptashati Chapter2 ## देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥विनियोगः॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः, महालक्ष्मीर्देवता, उष्...

Durga Saptashati Chapter 3 - श्रीदुर्गासप्तशती - तृतीयोऽध्यायः

2 minute read

Durga Saptashati Chapter3 ## सेनापतियोंसहित महिषासुर का वध ॥ध्यानम्॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम...

Durga Saptashati Chapter 4 - श्रीदुर्गासप्तशती - चतुर्थोऽध्यायः

2 minute read

Durga Saptashati Chapter4 ## इन्द्रादि देवताओं द्वारा देवी की स्तुति ध्यानम् ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्‌खं चक्रं कृपाणं त्रिशिखम...

Durga Saptashati Chapter 5 - श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः

4 minute read

Durga Saptashati Chapter5 ## देवताओं द्वारा देवी की स्तुति, चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकर शुम्भ का उनके पास दूत भेजना और दूत का निराश ल...

Durga Saptashati Chapter 6 - श्रीदुर्गासप्तशती - षष्ठोऽध्यायः

1 minute read

Durga Saptashati Chapter6 ## धूम्रलोचन-वध ॥ध्यानम्॥ ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्। मालाकुम्भ...

Durga Saptashati Chapter 7 - श्रीदुर्गासप्तशती - सप्तमोऽध्यायः

1 minute read

Durga Saptashati Chapter7 ## चण्ड और मुण्डका वध ध्यानम् ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्‌गीं न्यस्तैकाङ्‌घ्रिं सरोजे शशिशकलधरां वल्लकीं वाद...

Durga Saptashati Chapter 8 - श्रीदुर्गासप्तशती - अष्टमोऽध्यायः

2 minute read

Durga Saptashati Chapter8 ## रक्तबीज-वध ध्यानम् ॐ अरुणां करुणातरङ्‌गिताक्षीं धृतपाशाङ्‌कुशबाणचापहस्ताम्। अणिमादिभिरावृतां मयूखै- रहमित्येव विभावये भवानीम्॥ “...

Durga Saptashati Chapter 9 - श्रीदुर्गासप्तशती - नवमोऽध्यायः

1 minute read

Durga Saptashati Chapter9 ## निशुम्भ-वध ॥ध्यानम्॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः। बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम...

Durga Saptashati Chapter 10 - श्रीदुर्गासप्तशती दशमोऽध्यायः शुम्भ वध

1 minute read

Durga Saptashati Chapter10 ## शुम्भ वध ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्‌कुशपाशशूलम्। रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां काम...

Durga Saptashati Chapter 11 - श्रीदुर्गासप्तशती -एकादशोऽध्यायः

2 minute read

Durga Saptashati Chapter 11 ## देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ध्यानम्॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्‌गकुचां नयनत्रययुक्ताम...

Durga Saptashati Chapter 12 - श्रीदुर्गासप्तशती - द्वादशोऽध्यायः

1 minute read

Durga Saptashati Chapter12 ## देवी-चरित्रों के पाठ का माहात्म्य ॥ध्यानम्॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासे...

Durga Saptashati Chapter 13 - श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः

1 minute read

Durga Saptashati Chapter13 ## सुरथ और वैश्य को देवी का वरदान ध्यानम् ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्। पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ”...

Devi Prahanikam Rahasyam - प्राधानिकं रहस्यम्

1 minute read

Devi Praahanikam Rahasyam ॥विनियोगः॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे वि...

Devi Murti Rahasyam - मूर्तिरहस्यम्

1 minute read

Devi Murti Rahasyam ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥१॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा। दे...

Devi Vaikrutikam Rahashyam - वैकृतिकं रहस्यम्

1 minute read

Devi Vaikrutikam Rahashyam ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥१॥ योगनिद्रा हरेरुक्ता महाकाली त...

Shri Durga Manas Puja - श्रीदुर्गामानस-पूजा

1 minute read

Shri Durga Manas Puja उद्यच्चन्दनकुङ्कुमारुण पयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्त...

Durga DwaTrimShan NamaMaalaa - अथ दुर्गाद्वात्रिंशन्नाममाला

less than 1 minute read

Durga DwaTrimShan NamaMaalaa दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दु...

Gayatri Sahasranama - श्री गायत्री सहस्रनामस्तोत्रं

7 minute read

Gayatri Sahasranama श्री गायत्री सहस्रनामस्तोत्रं देवी भागवतांतर्गत नारद उवाच – भगवन्-सर्वधर्मज्ञ, सर्व शास्त्र विशारद । श्रुति-स्मृति-पुराणानां, रहस्यं त्वन...

Durga Saptashati

Devi Kavacham - देवीकवचम्

3 minute read

॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजग...

Tantroktam DeviSuktam - तन्त्रोक्तं देविसूक्तम्

1 minute read

Tantroktam DeviSuktam नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ...

DurgaSuktam - अथ दुर्गासूक्तम्

less than 1 minute read

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥

Durga Saptashati Chapter 1 - श्रीदुर्गासप्तशती - प्रथमोऽध्यायः

4 minute read

Durga Saptashati Chapter1 ## मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥विनियोगः॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः...

Durga Saptashati Chapter 2 - श्रीदुर्गासप्तशती - द्वितीयोऽध्यायः

3 minute read

Durga Saptashati Chapter2 ## देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥विनियोगः॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः, महालक्ष्मीर्देवता, उष्...

Durga Saptashati Chapter 3 - श्रीदुर्गासप्तशती - तृतीयोऽध्यायः

2 minute read

Durga Saptashati Chapter3 ## सेनापतियोंसहित महिषासुर का वध ॥ध्यानम्॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम...

Durga Saptashati Chapter 4 - श्रीदुर्गासप्तशती - चतुर्थोऽध्यायः

2 minute read

Durga Saptashati Chapter4 ## इन्द्रादि देवताओं द्वारा देवी की स्तुति ध्यानम् ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्‌खं चक्रं कृपाणं त्रिशिखम...

Durga Saptashati Chapter 5 - श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः

4 minute read

Durga Saptashati Chapter5 ## देवताओं द्वारा देवी की स्तुति, चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकर शुम्भ का उनके पास दूत भेजना और दूत का निराश ल...

Durga Saptashati Chapter 6 - श्रीदुर्गासप्तशती - षष्ठोऽध्यायः

1 minute read

Durga Saptashati Chapter6 ## धूम्रलोचन-वध ॥ध्यानम्॥ ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्। मालाकुम्भ...

Durga Saptashati Chapter 7 - श्रीदुर्गासप्तशती - सप्तमोऽध्यायः

1 minute read

Durga Saptashati Chapter7 ## चण्ड और मुण्डका वध ध्यानम् ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्‌गीं न्यस्तैकाङ्‌घ्रिं सरोजे शशिशकलधरां वल्लकीं वाद...

Durga Saptashati Chapter 8 - श्रीदुर्गासप्तशती - अष्टमोऽध्यायः

2 minute read

Durga Saptashati Chapter8 ## रक्तबीज-वध ध्यानम् ॐ अरुणां करुणातरङ्‌गिताक्षीं धृतपाशाङ्‌कुशबाणचापहस्ताम्। अणिमादिभिरावृतां मयूखै- रहमित्येव विभावये भवानीम्॥ “...

Durga Saptashati Chapter 9 - श्रीदुर्गासप्तशती - नवमोऽध्यायः

1 minute read

Durga Saptashati Chapter9 ## निशुम्भ-वध ॥ध्यानम्॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः। बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम...

Durga Saptashati Chapter 10 - श्रीदुर्गासप्तशती दशमोऽध्यायः शुम्भ वध

1 minute read

Durga Saptashati Chapter10 ## शुम्भ वध ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्‌कुशपाशशूलम्। रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां काम...

Durga Saptashati Chapter 11 - श्रीदुर्गासप्तशती -एकादशोऽध्यायः

2 minute read

Durga Saptashati Chapter 11 ## देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ध्यानम्॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्‌गकुचां नयनत्रययुक्ताम...

Durga Saptashati Chapter 12 - श्रीदुर्गासप्तशती - द्वादशोऽध्यायः

1 minute read

Durga Saptashati Chapter12 ## देवी-चरित्रों के पाठ का माहात्म्य ॥ध्यानम्॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासे...

Durga Saptashati Chapter 13 - श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः

1 minute read

Durga Saptashati Chapter13 ## सुरथ और वैश्य को देवी का वरदान ध्यानम् ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्। पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ”...

Devi Prahanikam Rahasyam - प्राधानिकं रहस्यम्

1 minute read

Devi Praahanikam Rahasyam ॥विनियोगः॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे वि...

Devi Murti Rahasyam - मूर्तिरहस्यम्

1 minute read

Devi Murti Rahasyam ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥१॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा। दे...

Devi Vaikrutikam Rahashyam - वैकृतिकं रहस्यम्

1 minute read

Devi Vaikrutikam Rahashyam ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥१॥ योगनिद्रा हरेरुक्ता महाकाली त...

Shri Durga Manas Puja - श्रीदुर्गामानस-पूजा

1 minute read

Shri Durga Manas Puja उद्यच्चन्दनकुङ्कुमारुण पयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्त...

Durga DwaTrimShan NamaMaalaa - अथ दुर्गाद्वात्रिंशन्नाममाला

less than 1 minute read

Durga DwaTrimShan NamaMaalaa दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दु...

Guru

Gurvashtaka - गुर्वष्टकम्

1 minute read

शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।

Guru Stotram - गुरु स्तोत्रम्

less than 1 minute read

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

Hanumanji

ShrihanumatSuktam - श्रीहनुमत्सूक्तम्

less than 1 minute read

ShrihanumatSuktam श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम्पातीरविहारी गन्धमादनसञ्च...

Hanuman Chalisa - हनुमान चालीसा

2 minute read

श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि।। बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार। बल बुद्धि बिद्या देहु...

Sankat Mochan HanumanAshtakam - संकटमोचन हनुमानाष्टक

2 minute read

Sankat Mochan HanumanAshtakam गोस्वामी तुलसीदास कृत बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टार...

Bajarang Baan - बजरंग बाण

1 minute read

बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो॥

Hanuman Ashtakam - संकटमोचन हनुमानाष्टकम्

1 minute read

Hanuman Ashtakam बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो ॥ देवन आन करि बिनती तब, छाँड़ि दि...

Sundarkand Dhyanam - सुन्दरकांड ध्यान श्लोकं

32 minute read

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम्‌। रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणा...

Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली

32 minute read

हनुमान्: – विशाल और टेढी ठुड्डी वाले । 2. श्रीप्रद: – शोभा प्रदन करने वाले । 3. वायुपुत्र: – वायु के पुत्र 4. रुद्र: – जो रुद्र के अवतार हैं (हनुमान जी एक...

Guyagita - गुहगीता

17 minute read

अथ प्रथमोऽध्यायः मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर । गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ १.१॥ सूत उवाच- कुतुकी गुहगीतायाः श्रवणे ...

Hindi Bhajan

Shri Guru Prarthana - श्रीगुरु-प्रार्थना

less than 1 minute read

भवसागर-तारण-कारण हे । रविनन्दन-बन्धन-खण्डन हे ।। शरणागत किंकर भीत मने । गुरुदेव दया करो दीनजने ।१। हृदिकन्दर-तामस-भास्कर हे । तुमि विष्णु प्रजापति शंकर हे ।।...

Katha

मनुष्यस्य शरीरस्य महत्वं

1 minute read

मनुष्यस्य शरीरस्य महत्वं ### यावत् जीवामः तावदेव मनुष्यस्य शरीरस्य महत्वं भवति पूर्वम् एकः महान् राजा आसीत्! सः बहु धर्मिष्ठः आसीत्! एकदा सः मन्त्रिणा सह विह...

Vikatkavi - विकटकविः

1 minute read

लेखिका — लावण्या मर्ला पूर्वं भारतदेशे आन्ध्रप्रदेशे तेनालिरामनाम्ना एकः बालकः वसति स्म । सः प्रज्ञाशाली, परन्तु कुलहीनः, दरिद्रः, इति कारणतः कोऽपि तं न अध्य...

Yaksha Prashna - यक्षप्रश्ना:

less than 1 minute read

Yaksha Prashna यक्षप्रश्ना: पाण्डवानां वनवाससमय: एकदा एक: ब्राह्मण: तेषां समीपम् आगत्य एकं हरिणं ग्रहीतुं साह्हायं याचयति। तस्य हवनीयसाम...

लघुकथा: सेतुः निर्माणं

1 minute read

कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन हस्तिनः तुण्डायां माला स्थ...

गमानुगतः लोकव्यवहारः (लघुकथा:)

1 minute read

एकः ग्रामं अस्ति। ग्रामे एकः भिक्षु वसति। सः प्रतिदिनं भिक्षाटनं करोति। किं वदति। भवती भिक्षां देही। ग्रामं महिलायाः प्रतिदिनं वस्त्रं भोजनं पणकं दद्मः। एषः ...

मदनमोहन मालवीय: (लघुकथा:)

less than 1 minute read

मदनमोहन मालवीय: (लघुकथा:) अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति। तस्य नामः मदनमोहनमालवीयःअस्ति। तस्य जीवने एक रोचक घटना घटिता। सः बनारस हिन्दु विश्वव...

कर्मकर्याः दण्डं (लघुकथा:)

less than 1 minute read

एकः महाराज: आसीत् । एका कर्मकरी आसीत्। सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति। सा प्रतिदिने पुष्पै सुगन्धै कृते प्रकोष्ठं स्वच्छं करोति। राजा प्रतिदिन...

संस्कृत प्रश्नोत्तर भाग-1

1 minute read

यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति भवान् किमर्थं संस्कृतं पठति अहं ज्ञ...

चाणक्य जीवनस्य (लघुकथा:)

1 minute read

चाणक्य इति आसीत् सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत् एकः चोरः आसीत् सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति सः चाणक्यस्य धनं चौर्यार्थं तस्य गृहे गतवान् रात्र...

Krishna

Bhaj Govindam - भज गोविन्दं

2 minute read

भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढ़मते। संप्राप्ते सन्निहिते काले, न हि न हि रक्षति डुकृञ् करणे॥१॥

OshoTalks

Osho Talks

8 minute read

OSHO Talks on Tao Upanishad it has 127 episodes

Others

Important Samskrut Sloka

less than 1 minute read

To remember list of 10 cardinal Upnishad ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरि । एतरेयं च छान्दोग्यं बृहदारण्यकं तथा ।। 1-ईश 2-केन 3-कठ 4-प्रश्न 5-मुण्ड 6-माण्...

Sanskrit Subhashitam - संस्कृत सुभाषितम्

3 minute read

Sanskrit Subhashitam PART1 उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।। Meaning: Success in life can be achieved o...

Gitanjali - गीतांजली

less than 1 minute read

Geetanjali यत्र मनः भयरहितमस्ति शिरः च उन्नतमस्ति यत्र ज्ञानम् मुक्तम् प्रवहति यत्र सङ्कीर्ण-प्राकारैह् सम्सारः भग्नः न अभवत् यत्र पदानि ह्इदयगाम्भिर्यतः आगच...

Paatham

Prayer

Prayers

Ramchandra

Naam Ramayan - नाम रामायण

1 minute read

॥ बालकाण्डम् Baala-Kaannddam ॥ शुद्धब्रह्मपरात्पर राम् ॥१॥ कालात्मकपरमेश्वर राम् ॥२॥ शेषतल्पसुखनिद्रित राम् ॥३॥ ब्रह्माद्यामरप्रार्थित राम् ॥४॥ चण्डकिरणकुलमण...

Ramcharit Manas Chandas

Jai Jai Surnayak - जय जय सुरनायक

less than 1 minute read

जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता। गो द्विज हितकारी जय असुरारी सिधुंसुता प्रिय कंता।।

Parsat Pad Paavan - परसत पद पावन

less than 1 minute read

परसत पद पावन सोक नसावन प्रगट भई तपपुंज सही। देखत रघुनायक जन सुख दायक सनमुख होइ कर जोरि रही

Sundarkand Dhyanam - सुन्दरकांड ध्यान श्लोकं

32 minute read

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम्‌। रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणा...

Rastra Vandan

Namaste Sada Vatsale - नमस्ते सदा वत्सले

less than 1 minute read

Namaste Sada Vatsale नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखं वर्धितोऽहम् । महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष कायो नमस्ते नमस्ते ।।१।। प्रभो शक्ति...

सनातन संस्कृति एवं षडयंत्र

less than 1 minute read

जरा इन पर विचार करें यदि मातृनवमी थी, तो मदर्स डे क्यों लाया गया ? यदि कौमुदी महोत्सव था, तो वेलेंटाइन डे क्यों लाया गया ? यदि गुरुपूर्णिमा थी, तो टीचर्स डे ...

Work of Rajiv Dixit

8 minute read

This list highlights the major contributions of Rajiv Dixit Ji, a renowned orator and scholar with deep knowledge of Hindu life, culture, values, Ayurveda, ...

Sahasranaamam

Sanskrit Grammar

लघुकथा: सेतुः निर्माणं

1 minute read

कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन हस्तिनः तुण्डायां माला स्थ...

गमानुगतः लोकव्यवहारः (लघुकथा:)

1 minute read

एकः ग्रामं अस्ति। ग्रामे एकः भिक्षु वसति। सः प्रतिदिनं भिक्षाटनं करोति। किं वदति। भवती भिक्षां देही। ग्रामं महिलायाः प्रतिदिनं वस्त्रं भोजनं पणकं दद्मः। एषः ...

मदनमोहन मालवीय: (लघुकथा:)

less than 1 minute read

मदनमोहन मालवीय: (लघुकथा:) अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति। तस्य नामः मदनमोहनमालवीयःअस्ति। तस्य जीवने एक रोचक घटना घटिता। सः बनारस हिन्दु विश्वव...

कर्मकर्याः दण्डं (लघुकथा:)

less than 1 minute read

एकः महाराज: आसीत् । एका कर्मकरी आसीत्। सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति। सा प्रतिदिने पुष्पै सुगन्धै कृते प्रकोष्ठं स्वच्छं करोति। राजा प्रतिदिन...

संस्कृत प्रश्नोत्तर भाग-1

1 minute read

यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति भवान् किमर्थं संस्कृतं पठति अहं ज्ञ...

चाणक्य जीवनस्य (लघुकथा:)

1 minute read

चाणक्य इति आसीत् सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत् एकः चोरः आसीत् सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति सः चाणक्यस्य धनं चौर्यार्थं तस्य गृहे गतवान् रात्र...

Shiva

NamamishMisan - नमामीशमीसान निर्वाणरूपं

less than 1 minute read

नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपम्।।निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजेऽहं।।

RudraPrashna LaghuNyasa - रुद्रप्रश्नः लघुन्यासः

2 minute read

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभय...

Shri Kaal Bhairav Ashtakam - श्री काल भैरव अष्टकम्‌

less than 1 minute read

देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम्‌ । नारदादि योगिबृन्द वन्दितं दिगम्बरं काशिकापुराधिनाथ कालभेरवं भजे ॥ 1 ॥ भानुकोटि भास...

Shivmaanaspooja - शिवमानसपूजा

less than 1 minute read

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानि...

Shri Shivpanchaakshari Stotram - श्रीशिवपञ्चाक्षरस्तोत्रम्

less than 1 minute read

नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ ...

Uma Maheshwara Stotram - उमामहेश्वर स्तोत्रं

less than 1 minute read

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां  

Shiv Tandava Stotram - शिवतांडवस्तोत्रं

1 minute read

जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्‌। डमड्डमड्डमड्डमनिनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम

Lingastakam Stotra - लिंगाष्टकमं स्तोत्र

less than 1 minute read

ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥

Shankarya Mangalam - शंकराय मंगलं

less than 1 minute read

शंकराय शंकराय शंकराय मंगलम । शंकरा मनोहराय शाश्वताय मंगलम् ॥ सुंदरेश मंगलं सनातनाय मंगलम्। चिन्मयाय सन्मयाय तन्मयाय मंगलम् ॥

Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र

55 minute read

माता पार्वती के यह प्रश्न पूछने पर की ” ईश्वर कौन है” और “क्या है ?” भगवन शंकर उन्हें सीधे उत्तर न देके निम्नलिखित विधियां बताते है, जोकि ११२ है। किसी न किसी...

Stotram

Annapurna Stotram - अन्नपूर्णा स्तोत्रम्

6 minute read

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्न...

Ekatmaka Stotram - एकात्मता स्तोत्रं

1 minute read

Ekatmaka Stotram ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये   १   प्रकृतिः पंचभूतानि ग...

Shri Ganga Stotram - श्री गंगा स्तोत्रम

1 minute read

देवि सुरेश्वरि भगति गंगे त्रिभुवनतारिणि तरलतरंगे । शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ।।1।। भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यात: । नाहं...

Meenakshi Stotram - मीनाक्षीस्तोत्रम्

less than 1 minute read

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधि...

Shri Shivpanchaakshari Stotram - श्रीशिवपञ्चाक्षरस्तोत्रम्

less than 1 minute read

नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय, नन्दीश्वर प्रमथनाथ ...

Uma Maheshwara Stotram - उमामहेश्वर स्तोत्रं

less than 1 minute read

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां  

Shiv Tandava Stotram - शिवतांडवस्तोत्रं

1 minute read

जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्‌। डमड्डमड्डमड्डमनिनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम

Kanakdhara Stotram - कनकधारा स्तोत्रं

1 minute read

Kanakdhara Stotram अंग हरे: पुलकभूषणमाश्रयन्ती भृंगांगनेव मुकुलाभरणं तमालम । अंगीकृताखिल विभूतिरपांगलीला मांगल्यदाsस्तु मम मंगलदेवताया: ।।1।। मुग्धा मुहुर्वि...

Lingastakam Stotra - लिंगाष्टकमं स्तोत्र

less than 1 minute read

ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् ॥

Guru Stotram - गुरु स्तोत्रम्

less than 1 minute read

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

Lakshmi Nrusimha Karavalamba Stotram - लक्ष्मीनृसिंह करावलम्ब स्तोत्र

1 minute read

श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम्   ...

Suktam

Medha Suktam - मेधासूक्तं

less than 1 minute read

ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑। स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्। शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा ...

Aayshman Suktam - आयुष्य सूक्तम्

less than 1 minute read

Aayshman Suktam यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की । ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥ विभ्राजमानः ...

Bhagya Shuktam- भाग्य सूक्तम्

less than 1 minute read

Bhagya Shuktam ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्...

Pavmaan Suktam - पवमानसूक्तम्

1 minute read

Pavmaan Suktam ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ या...

GanpatyaTharvShirshopnishad - गणपत्यथर्वशीर्षोपनिषत्

2 minute read

GanpatyaTharvShirshopnishad ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वह...

Vaak Suktam - वाक्सूक्तम्

less than 1 minute read

Vaak Suktam ॐ दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ । यद्वाग्वद॑न्त...

Narayan Suktam- नारायणसूक्तम्

less than 1 minute read

सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवं अक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् । विश्वं एवेदं पुरुषस्तद्विश्व...

Purush Suktam - पुरुषसूक्त

2 minute read

अथ पुरुषसूक्तम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । ...

भूसूक्तम् - भूसूक्तम्

less than 1 minute read

Bhoosuktam ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥ आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒...

Navgruhsuktam - नवग्रहसूक्तम्

2 minute read

Navgruhsuktam ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनम् ध्यायेत्सर्व विघ्नोपशान्तये॥ ॐ भूः ॐ भुवः॑ ॐ सुवः॑ ॐ महः॑ ॐ जनः ॐ तपः॑ ॐ स॒त्यम् ॐ तत...

Swami Vivekananda

Song of Sanyasi - सन्यासी का गीत

7 minute read

Song of Sanyasi by Swami Vivekananda जगाओ स्वर! उस गीत के जो जन्मा दूर कहीं है,वहां जहां सांसारिक मल पहुंच न सके, गिरि कंदरा और वनों की बंजर भूमिपर, जिसकी स्...

Song of Sanyasi - सन्यासी का गीत (संस्कृतं)

5 minute read

Song of Sanyasi by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे अभवत् यस्य संसारमलं न स्पर्शं शक्नोति गिरिं कंदरां एवं सघनवनस्य वंजरभूमीम् यस...

Taitriya

Taitriya Upnishad Bhrugu Valli - तैत्तिरीयोपनिषत् सस्वरा - तृतीया भृगुवल्ली

3 minute read

Taitriya Upnishad Bhrugu Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्त...

Thirukkural in Hindi

Thirukkural in Hindi Chapter 6-10 - तिरुक्कूरळ

4 minute read

तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...

Thirukkural Summary in Hindi

1 minute read

TirukKural Summary - Part 2 अध्याय 001 to 010 1. ईश्वर- स्तुति 2. वर्षा- महत्व 3. संन्यासी- महिमा 4. धर्म पर आग्रह 5. गार्हस्थ्य 6. सहधर्मिणो 7. संतान- लाभ 8...

Thiruvalluvar

Thirukkural in Hindi Chapter 6-10 - तिरुक्कूरळ

4 minute read

तिरुक्कुरल के तीन भाग हैं- धर्म, अर्थ और काम । उनमें क्र्मशः 38, 70 और 25 अध्याय हैं । हर एक अध्याय में 10 ‘कुरल’ के हिसाब से समूचे ग्रंथ के 133 अध्यायों में...

Thirukkural Summary in Hindi

1 minute read

TirukKural Summary - Part 2 अध्याय 001 to 010 1. ईश्वर- स्तुति 2. वर्षा- महत्व 3. संन्यासी- महिमा 4. धर्म पर आग्रह 5. गार्हस्थ्य 6. सहधर्मिणो 7. संतान- लाभ 8...

Upanishad

Madalasa Upadesh - मदालसा उपदेश

1 minute read

शुद्धोसि बुद्धोसि निरँजनोऽसि, सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ, मदालसोल्लपमुवाच पुत्रम्

Vairagya Shatakam - वैराग्यशतकम्

9 minute read

तृष्णादूषणम् । चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । स्फुरन् अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्ः ...

Rudra Prashna - रुद्रप्रश्नः

7 minute read

स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठ...

TaitriyaUpanishad BrahmanandaMimamsa - तैत्तिरीयोपनिषत् ब्रह्मानन्दमीमांसा

1 minute read

भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...

NirvaanShatkam - निर्वाणषट्कम्

less than 1 minute read

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्

Taitriya Upnishad Bhrugu Valli - तैत्तिरीयोपनिषत् सस्वरा - तृतीया भृगुवल्ली

3 minute read

Taitriya Upnishad Bhrugu Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्त...

Taitriya Upnishad Brahmananda Valli - तैत्तिरीयोपनिषत् सस्वरा - द्वितीया ब्रह्मानन्दवल्ली

4 minute read

Taitriya Upnishad Brahmananda Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ ...

Taitriya Upnishad Sheeksha Valli - तैत्तिरीयोपनिषत् सस्वरा - प्रथमा शीक्षावल्ली

4 minute read

Taitriya Upnishad Sheeksha Valli ॐ श्री गुरुभ्यो नमः । ह॒रिः॒ ॐ । ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्ण...

Kaivalopnishad - कैवल्योपनिषत्

2 minute read

ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं प...

Aatmopnishad - आत्मोपनिषत्

2 minute read

Aatmopnishad यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः । प्रतियोगिविनिर्मुक्तः परमात्मावशिष्यते ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्...

AmrutBindu Upanishad - अमृतबिन्दुपनिषत्

1 minute read

AmrutBindu Upanishad ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥ मनो हि द्विविधं प...

Nirvanopnishad - निर्वाणोपनिषत्

1 minute read

Nirvanopnishad ऋग्वेदीय संन्यासोपनिषत् निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् । त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥ ॐ वाङ्मे मनसि प्रतिष्ठिता ...

Yaagyavalkyopnishad - याज्ञवल्क्योपनिषत्

2 minute read

Yaagyavalkyopnishad संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् । तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर...

Aitreyopnishad - ऐतरेयोपनिषत्

3 minute read

Aitreyopnishad वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्य...

Kenopnishad - केनोपनिषत्

2 minute read

Kenopnishad ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोद...

Narayanopnishad - नारायणोपनिषत्

1 minute read

Narayanopnishad ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ अथ पुरु...

IshaaVashyopnishad - ईशावास्योपषत्

1 minute read

ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥

Mandukyopnishad - माण्डूक्योपनिषत्

1 minute read

ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥१॥

Chandogyopnishad 1 - छान्दोग्योपनिषत्

8 minute read

Chandogyopnishad 1 ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म नि...

Chandogyopnishad 2 - छान्दोग्योपनिषत् द्वितीयोऽध्यायः

6 minute read

Chandogyopnishad 2 समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव ...

Chandogyopnishad 3 - छान्दोग्योपनिषत् तृतीयोऽध्यायः

7 minute read

Chandogyopnishad 3 असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः...

Chandogyopnishad 4 - छान्दोग्योपनिषत् चतुर्थोऽध्यायः

7 minute read

Chandogyopnishad 4 जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥ अथ हꣳसा निशायामति...

Chandogyopnishad 5 - छान्दोग्योपनिषत् पञ्चमोऽध्यायः

8 minute read

Chandogyopnishad 5 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह ...

Chandogyopnishad 6 - छान्दोग्योपनिषत् षष्ठोऽध्यायः

6 minute read

Chandogyopnishad 6 श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥ स ह द्वादशवर्ष उप...

Chandogyopnishad 7 - छान्दोग्योपनिषत् सप्तमोऽध्यायः

7 minute read

Chandogyopnishad 7 अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥ ऋग्वेदं भगवोऽध्येमि यजुर्वे...

Chandogyopnishad 8 - छान्दोग्योपनिषत् अष्टमोऽध्यायः

7 minute read

Chandogyopnishad 8 अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥ तं चेद्...

Mundakoupnishad - मुण्डकोपनिषत्

6 minute read

Mundakoupnishad ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्ध...

Shvetashvatara Upanishad - श्वेताश्वतरोपनिषत्

9 minute read

Shvetashvatara Upanishad ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ श्वेताश्वतरोपनिष...

Vipasana

Vipasana Dohe- Dharma - मन

6 minute read

मन ही दुर्जन मन सुजन मन बैरी मन मीत, मन सुधरे सब सुधरे हैं कर मन पवन पुनीत ।

Vipasana Dohe- Dharma - धर्म

3 minute read

जागो लोगों जगत के बीती काली रात, हुआ उजाला धर्म का मंगल हुआ प्रभात ।

Vishnu

Mantrapushpam - मन्त्रपुष्पं

1 minute read

Mantra Pushpam ॐ यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । य ए॒वं व...

Narayan Suktam- नारायणसूक्तम्

less than 1 minute read

सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवं अक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् । विश्वं एवेदं पुरुषस्तद्विश्व...

Mangalacharan - मङ्गलाचरणम्

1 minute read

Mangalacharan ॥ ॐ श्री गुरुभ्यो नमः हरिः ॐ ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ अगजानन पद्मार्कं गजाननम...

VishnuSuktam - विष्णुसूक्तम्

less than 1 minute read

VishnuSuktam ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट...

Achyutashtakam - अच्युतस्याष्टकम्

less than 1 minute read

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥

आत्मषट्कम्

NirvaanShatkam - निर्वाणषट्कम्

less than 1 minute read

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्

तैत्तिरीयोपनिषत्

TaitriyaUpanishad BrahmanandaMimamsa - तैत्तिरीयोपनिषत् ब्रह्मानन्दमीमांसा

1 minute read

भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । त्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति । युवा स्यात्सा...

निर्वाणषट्कम्

NirvaanShatkam - निर्वाणषट्कम्

less than 1 minute read

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिः न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्